B 346-9 Ramalasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 346/9
Title: Ramalasāra
Dimensions: 22 x 10.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5976
Remarks:
Reel No. B 346-9 Inventory No. 56970
Title Ramalasāra
Author Śrīpati
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 21.0 x 10.8 cm
Folios 5
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation raṃ.sāra. and in the lower right-hand margin
Place of Deposit NAK
Accession No. 5/5976
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śrīkālabhairavāya namaḥ ||
atha raṃlasāro likhyate ||
maṃjulāruṇa(2)vistīrṇakarapuṣkarasaṃyutaṃ ||
śivodbhavaṃ taṃ bhāsvaṃtaṃ kamalāmodadaṃ bhaje || [[1]]
yaḥ praśna(3)śāstraniṣṇāto ramlaśāstrapravartakaḥ ||
jyotirmatānusoreṇa (!) tam ācāryaṃ natosmahaṃ (!) || (4) || 2 ||
yaḥ siṃhanadapūrvāsi (!) me harety upamomavān (!) ||
gulābarāya puṇyātmā yaśasvī tatta(5)nū bhavaḥ || 3 || (fol. 1r1–5)
End
bhinnālayagatāni syus tadāpi balavaṃti ca ||
śatrugehanatānāṃ tu na teṣā (!) vi(9)dyate balaṃ || 3 ||
udāsīnagṛhasthānāṃ samatāṃ jñāyatāṃ punaḥ ||
agnivāyunīrabhūrmi (!) mi(10)tre śatrū jalānalau || 4 ||
śatrū bhūmyanilau caiva vanhibhūmyoś ca madhyamaṃ ||
jalamārutayor ma- /// (fol. 5r8–10)
Colophon
Microfilm Details
Reel No. B 346/9
Date of Filming 27-09-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 24-08-2006
Bibliography