B 346-9 Ramalasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 346/9
Title: Ramalasāra
Dimensions: 22 x 10.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5976
Remarks:


Reel No. B 346-9 Inventory No. 56970

Title Ramalasāra

Author Śrīpati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.0 x 10.8 cm

Folios 5

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation raṃ.sāra. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/5976

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīkālabhairavāya namaḥ ||

atha raṃlasāro likhyate ||

maṃjulāruṇa(2)vistīrṇakarapuṣkarasaṃyutaṃ ||

śivodbhavaṃ taṃ bhāsvaṃtaṃ kamalāmodadaṃ bhaje || [[1]]

yaḥ praśna(3)śāstraniṣṇāto ramlaśāstrapravartakaḥ ||

jyotirmatānusoreṇa (!) tam ācāryaṃ natosmahaṃ (!) ||  (4) || 2 ||

yaḥ siṃhanadapūrvāsi (!) me harety upamomavān (!) ||

gulābarāya puṇyātmā yaśasvī tatta(5)nū bhavaḥ || 3 || (fol. 1r1–5)

End

bhinnālayagatāni syus tadāpi balavaṃti ca ||

śatrugehanatānāṃ tu na teṣā (!) vi(9)dyate balaṃ || 3 ||

udāsīnagṛhasthānāṃ samatāṃ jñāyatāṃ punaḥ ||

agnivāyunīrabhūrmi (!) mi(10)tre śatrū jalānalau || 4 ||

śatrū bhūmyanilau caiva vanhibhūmyoś ca madhyamaṃ ||

jalamārutayor ma- /// (fol. 5r8–10)

Colophon

Microfilm Details

Reel No. B 346/9

Date of Filming 27-09-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 24-08-2006

Bibliography